Chinnamasta Kavach छिन्नमस्ता कवच

Secret of Mantras and Tantras | Dus Mahavidya Mantra

Chinnamasta Kavach छिन्नमस्ता कवच

Chinnamasta Kavach छिन्नमस्ता कवच

साधकों को मां छिन्नमस्ता का जप करने से पहले कवच का पाठ अवश्य करना चाहिए। यह एक बहुत ही उच्चकोटि की एवं उग्र साधना है, इसलिए सर्वप्रथम किसी योग्य गुरू से दीक्षा अवश्य ग्रहण करें। किताबों से पढकर यह साधना करने का प्रयास कदापि न करें। जो साधक कुण्डलिनी जागरण में रूचि रखते हैं उन्हें छिन्नमस्ता साधना अवश्य करनी चाहिए। मां छिन्नमस्ता की साधना से योग की सिद्धि भी सरलता से मिल जाती है। बड़ी से बड़ी समस्या का समाधान इस साधना से सम्भव है। मां छिन्नमस्ता आप पर कृपा करें।

अधिक जानकारी के लिए संपर्क करें – 9917325788, 9540674788

Download Chinnamasta Kavach in Hindi,Sanskrit and English Pdf

Chinnamasta Kavach ImagesChinnamasta Kavacham in Hindi and Sanskrit Part 1 छिन्नमस्ता कवच

Chinnamasta Kavacham in Hindi and Sanskrit Part 2 छिन्नमस्ता कवच

Chinnamasta Kavach in Hindi and Sanskrit Part 3 छिन्नमस्ता कवच

Chinnamasta Kavacham in Hindi and Sanskrit Part 4 छिन्नमस्ता कवच

Chinnamasta Kavacham in Hindi and Sanskrit Part 5 छिन्नमस्ता कवच

Chinnamasta Kavacham in Hindi and Sanskrit Part 6 छिन्नमस्ता कवच

 

 

श्रीगणेशाय नमः।
देव्युवाच।
कथिताश्छिन्नमस्ताया या या विद्याः सुगोपिताः।
त्वया नाथेन जीवेश श्रुताश्चाधिगता मया॥ १॥
इदानीं श्रोतुमिच्छामि कवचं सर्वसूचितम्।
त्रैलोक्यविजयं नाम कृपया कथ्यतां प्रभो॥ २॥
भैरव उवाच।
श्रुणु वक्ष्यामि देवेशि सर्वदेवनमस्कृते।
त्रैलोक्यविजयं नाम कवचं सर्वमोहनम्॥ ३॥
सर्वविद्यामयं साक्षात्सुरासुर जयप्रदम्।
धारणात्पठनादीशस्त्रैलोक्यविजयी विभुः॥ ४॥
ब्रह्मा नारायणो रुद्रो धारणात्पठनाद्यतः।
कर्ता पाता च संहर्ता भुवनानां सुरेश्वरि॥ ५॥
न देयं परशिष्येभ्योऽभक्तेभ्योऽपि विशेषतः।
देयं शिष्याय भक्ताय प्राणेभ्योऽप्यधिकाय च॥ ६॥
देव्याश्च च्छिन्नमस्तायाः कवचस्य च भैरवः।
ऋषिस्तु स्याद्विराट् छन्दो देवता च्छिन्नमस्तका॥ ७॥
त्रैलोक्यविजये मुक्तौ विनियोगः प्रकीर्तितः।
हुंकारो मे शिरः पातु छिन्नमस्ता बलप्रदा॥ ८॥
ह्रां ह्रूं ऐं त्र्यक्षरी पातु भालं वक्त्रं दिगम्बरा।
श्रीं ह्रीं ह्रूं ऐं दृशौ पातु मुण्डं कर्त्रिधरापि सा॥ ९॥
सा विद्या प्रणवाद्यन्ता श्रुतियुग्मं सदाऽवतु।
वज्रवैरोचनीये हुं फट् स्वाहा च ध्रुवादिका॥ १०॥
घ्राणं पातु च्छिन्नमस्ता मुण्डकर्त्रिविधारिणी।
श्रीमायाकूर्चवाग्बीजै र्वज्रवैरोचनीय हूं॥ ११॥
हूं फट् स्वाहा महाविद्या षोडशी ब्रह्मरूपिणी।
स्वपार्श्वे वर्णिनी चासृग्धारां पाययती मुदा॥ १२॥
वदनं सर्वदा पातु च्छिन्नमस्ता स्वशक्तिका।
मुण्डकर्त्रिधरा रक्ता साधकाभीष्टदायिनी॥ १३॥
वर्णिनी डाकिनीयुक्ता सापि मामभितोऽवतु।
रामाद्या पातु जिह्वां च लज्जाद्या पातु कण्ठकम्॥ १४॥
कूर्चाद्या हृदयं पातु वागाद्या स्तनयुग्मकम्।
रमया पुटिता विद्या पार्श्वौ पातु सुरेश्र्वरी॥ १५॥
मायया पुटिता पातु नाभिदेशे दिगम्बरा।
कूर्चेण पुटिता देवी पृष्ठदेशे सदाऽवतु॥ १६॥
वाग्बीजपुटिता चैषा मध्यं पातु सशक्तिका।
ईश्वरी कूर्चवाग्बीजै र्वज्रवैरोचनीय हूं॥ १७॥
हूं फट् स्वाहा महाविद्या कोटिसूर्य्यसमप्रभा।
छिन्नमस्ता सदा पायादुरुयुग्मं सशक्तिका॥ १८॥
ह्रीं ह्रूं वर्णिनी जानुं श्रीं ह्रीं च डाकिनी पदम्।
सर्वविद्यास्थिता नित्या सर्वाङ्गं मे सदाऽवतु॥ १९॥
प्राच्यां पायादेकलिङ्गा योगिनी पावकेऽवतु।
डाकिनी दक्षिणे पातु श्रीमहाभैरवी च माम्॥ २०॥
नैरृत्यां सततं पातु भैरवी पश्चिमेऽवतु।
इन्द्राक्षी पातु वायव्येऽसिताङ्गी पातु चोत्तरे॥ २१॥
संहारिणी सदा पातु शिवकोणे सकर्त्रिका।
इत्यष्टशक्तयः पान्तु दिग्विदिक्षु सकर्त्रिकाः॥ २२॥
क्रीं क्रीं क्रीं पातु सा पूर्वं ह्रीं ह्रीं मां पातु पावके।
ह्रूं ह्रूं मां दक्षिणे पातु दक्षिणे कालिकाऽवतु॥ २३॥
क्रीं क्रीं क्रीं चैव नैरृत्यां ह्रीं ह्रीं च पश्चिमेऽवतु।
हूं हूं पातु मरुत्कोणे स्वाहा पातु सदोत्तरे॥ २४॥
महाकाली खड्गहस्ता रक्षःकोणे सदाऽवतु।
तारो माया वधूः कूर्चं फट्कारोऽयं महामनुः॥ २५॥
खड्गकर्त्रिधरा तारा चोर्ध्वदेशं सदाऽवतु।
ह्रीं स्त्रीं हूं फट् च पाताले मां पातु चैकजटा सती।
तारा तु सहिता खेऽव्यान्महानीलसरस्वती॥ २६॥
इति ते कथितं देव्याः कवचं मन्त्रविग्रहम्।
यद् धृत्वा पठनाद्भीमः क्रोधाख्यो भैरवः स्मृतः॥ २७॥
सुरासुर मुनीन्द्राणां कर्ता हर्ता भवेत्स्वयम्।
यस्याज्ञया मधुमती याति सा साधकालयम्॥ २८॥
भूतिन्याद्याश्च डाकिन्यो यक्षिण्याद्याश्च खेचराः।
आज्ञां गृह्णंति तास्तस्य कवचस्य प्रसादतः॥ २९॥
एतदेव परं ब्रह्मकवचं मन्मुखोदितम्।
देवीमभ्यर्च्य गन्धाद्यैर्मूलेनैव पठेत्सकृत्॥ ३०॥
संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात्।
भूर्जे विलिखितं चैतद् गुटिकां काञ्चनस्थिताम्॥ ३१॥
धारयेद्दक्षिणे बाहौ कण्ठे वा यदि वान्यतः।
सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यं वशमानयेत्॥ ३२॥
तस्य गेहे वसेल्लक्ष्मीर्वाणी च वदनाम्बुजे।
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रे यान्ति सौम्यताम्॥ ३३॥
इदं कवचमज्ञात्वा यो भजेच्छिन्नमस्तकाम्।
सोऽपि शस्त्रप्रहारेण मृत्युमाप्नोति सत्वरम्॥ ३४॥
॥ इति श्रीभैरवतन्त्रे भैरवभैरवीसंवादे
त्रैलोक्यविजयं नाम छिन्नमस्ताकवचं सम्पूर्णम्॥

Chinnamasta Kavach in English

devyuvaacha
kathitaashchhinnamastaayaa yaa yaa vidyaaH sugopitaaH
tvayaa naathena jiivesha shrutaashchaadhigataa mayaa |1|
idaaniiM shrotumichchhaami kavachaM purvasuuchitam.h
trailokyavijayaM naama kR^ipayaa kathyataaM prabho |2|
bhairava uvaacha
shruNu vakShyaami deveshi sarvadevanamaskR^ite
trailokyavijayaM naama kavachaM sarvamohanam.h |3|
sarvavidyaamayaM saakShaatsuraasura jayapradam.h
dhaaraNaatpaThanaadiishastrailokyavijayii vibhuH |4|
brahmaa naaraayaNo rudro dhaaraNaatpaThanaadyataH
kartaa paataa cha saMhartaa bhuvanaanaaM sureshvari |5|
na deyaM parashiShyebhyo.abhaktebhyo.api visheShataH
deyaM shiShyaaya bhaktaaya praaNebhyo.apyadhikaaya cha |6|
devyaashcha chchhinnamastaayaaH kavachasya cha bhairavaH
R^iShistu syaadviraaT.h chhando devataa chhinnamastakaa |7|
trailokyavijaye muktau viniyogaH prakiirtitaH
huMkaaro me shiraH paatu chhinnamastaa balapradaa |8|
hraaM hruuM aiM tryakSharii paatu bhaalaM vaktraM digambaraa
shriiM hriiM hruuM aiM dR^ishau paatu muNDaM kartridharaapi saa |9|
saa vidyaa praNavaadyantaa shrutiyugmaM sadaa.avatu
vajravairochaniiye huM phaT.h svaahaa cha dhruvaadikaa |10|
ghraaNaM paatu chchhinnamastaa muNDakartrividhaariNii
shriimaayaakuurchavaagbiijai rvajravairochaniiya huuM |11|
huuM phaT.h svaahaa mahaavidyaa ShoDashii brahmaruupiNii
svapaarshve varNinii chaasR^igdhaaraaM paayayatii mudaa |12|
vadanaM sarvadaa paatu chchhinnamastaa svashaktikaa
muNDakartridharaa raktaa saadhakaabhiiShTadaayinii |13|
varNinii Daakiniiyuktaa saapi maamabhito.avatu
raamaadyaa paatu jihvaaM cha lajjaadyaa paatu kaNThakam.h |14|
kuurchaadyaa hR^idayaM paatu vaagaadyaa stanayugmakam.h
ramayaa puTitaa vidyaa paarshvau paatu sureshrvarii |15|
maayayaa puTitaa paatu naabhideshe digambaraa
kuurcheNa puTitaa devii pR^iShThadeshe sadaa.avatu |16|
vaagbiijapuTitaa chaiShaa madhyaM paatu sashaktikaa
iishvarii kuurchavaagbiijairvajravairochaniiya huuM |17|
huuM phaT.h svaahaa mahaavidyaa koTisuuryyasamaprabhaa.
chhinnamastaa sadaa paayaaduruyugmaM sashaktikaa |18|
hriiM hruuM varNinii jaanuM shriiM hriiM cha Daakinii padam.h
sarvavidyaasthitaa nityaa sarvaa~NgaM me sadaa.avatu |19|
praachyaaM paayaadekali~Ngaa yoginii paavake.avatu
Daakinii dakShiNe paatu shriimahaabhairavii cha maam.h |20|
nairR^ityaaM satataM paatu bhairavii pashchime.avatu
indraakShii paatu vaayavye.asitaa~Ngii paatu chottare |21|
saMhaariNii sadaa paatu shivakoNe sakartrikaa.
ityaShTashaktayaH paantu digvidikShu sakartrikaaH |22|
kriiM kriiM kriiM paatu saa puurvaM hriiM hriiM maaM paatu paavake
hruuM hruuM maaM dakShiNe paatu dakShiNe kaalikaa.avatu |23|
kriiM kriiM kriiM chaiva nairR^ityaaM hriiM hriiM cha pashchime.avatu
huuMhuuM paatu marutkoNe svaahaa paatu sadottare |24|
mahaakaalii khaDgahastaa rakShaHkoNe sadaa.avatu
taaro maayaa vadhuuH kuurchaM phaTkaaro.ayaM mahaamanuH |25|
khaDgakartridharaa taaraa chordhvadeshaM sadaa.avatu
hriiM striiM huuM phaT.h cha paataale maaM paatu chaikajaTaa satii
taaraa tu sahitaa khe.avyaanmahaaniilasarasvatii |26|
iti te kathitaM devyaaH kavachaM mantravigraham.h
yad.hdhR^itvaa paThanaadbhiimaH krodhaakhyo bhairavaH smR^itaH |27|
suraasura muniindraaNaaM kartaa hartaa bhavetsvayam.h
yasyaaj~nayaa madhumatii yaati saa saadhakaalayam.h |28|
bhuutinyaadyaashcha Daakinyo yakShiNyaadyaashcha khecharaaH
aaj~naaM gR^ihNaMti taastasya kavachasya prasaadataH |29|
etadeva paraM brahmakavachaM manmukhoditam.h
deviimabhyarchya gandhaadyairmuulenaiva paThetsakR^it.h  |30|
saMvatsarakR^itaayaastu puujaayaaH phalamaapnuyaat.h.
bhuurje vilikhitaM chaitad.hguTikaaM kaa~nchanasthitaam.h |31|
dhaarayeddakShiNe baahau kaNThe vaa yadi vaanyataH
sarvaishvaryayuto bhuutvaa trailokyaM vashamaanayet.h |32|
tasya gehe vasellakShmiirvaaNii cha vadanaambuje
brahmaastraadiini shastraaNi tadgaatre yaanti saumyataam.h |33|
idaM kavachamaj~naatvaa yo bhajechchhinnamastakaam.h
so.api shastraprahaareNa mR^ityumaapnoti satvaram.h |34|
.. iti shriibhairavatantre bhairavabhairaviisaMvaade
trailokyavijayaM naama chhinnamastaakavachaM sampuurNam.h

 

 

Other Articles on Mantra Tantra Sadhana

1. Baglamukhi Puja Vidhi in English (Ma Baglamukhi Pujan Vidhi)

2. Dus Mahavidya Tara Mantra Sadhana Evam Siddhi

3. Baglamukhi Pitambara secret mantras by Shri Yogeshwaranand Ji

4. Bagalamukhi Beej Mantra Sadhana Vidhi

5. Baglamukhi Pratyangira Kavach

6. Durga Shabar Mantra

7. Orignal Baglamukhi Chalisa from pitambara peeth datia

8. Baglamukhi kavach in Hindi and English

9. Baglamukhi Yantra Puja

10. Download Baglamukhi Chaturakshari Mantra and Puja Vidhi in Hindi Pdf

11. Dusmahavidya Dhuamavai (Dhoomavati) Mantra Sadhna Vidhi 

12. Mahashodha Nyasa from Baglamukhi Rahasyam Pitambara peeth datia

13. Mahamritunjaya Mantra Sadhana Vidhi in Hindi and Sanskrit

14. Very Rare and Powerful Mantra Tantra by Shri Yogeshwaranand Ji

15. Mahavidya Baglamukhi Sadhana aur Siddhi

16. Baglamukhi Bhakt Mandaar Mantra 

17. Baglamukhi Sahasranamam

18. Dusmahavidya Mahakali Sadhana

19. Shri Balasundari Triyakshari Mantra Sadhana

20. Sri Vidya Sadhana

21. Click Here to Download Sarabeswara Kavacham

22. Click Here to Download Sharabh Tantra Prayoga

23. Click Here to Download Swarnakarshan Bhairav Mantra Sadhana Vidhi By Gurudev Shri Yogeshwaranand Ji

24. Download Mahakali Mantra Tantra Sadhna Evam Siddhi in Hindi Pdf

25. Download Twenty Eight Divine Names of Lord Vishnu in Hindi Pdf

26. Download Shri Hanuman Vadvanal Stotra in Hindi Sanskrit and English Pdf

27. Download Shri Narasimha Gayatri Mantra Sadhna Evam Siddhi in Hindi Pdf

28. Download Santan Gopal Mantra Vidhi in Hindi and Sanskrit  Pdf

29. Download Shabar Mantra Sadhana Vidhi in Hindi Pdf

30. Download sarva karya siddhi hanuman mantra in hindi

31. Download Baglamukhi Hridaya Mantra in Hindi Pdf

32. Download Baglamukhi Mantra Avam Sadhna Vidhi in Hindi

33. Download Shiva Shadakshari Mantra Sadhna Evam Siddhi ( Upasana Vidhi)

34. Download Vipreet Pratyangira Mantra Sadhna Evam Siddhi & Puja Vidhi in Hindi Pdf

35. Download Aghorastra Mantra Sadhna Vidhi in Hindi & Sanskrit  Pdf

36. Download Shri Lalita Tripura Sundari khadgamala Stotram in Sanskrit & Hindi Pdf

37. Download Sarva Karya Siddhi Saundarya Lahri Prayoga in Hindi Pdf

38. Download Pashupatastra Mantra Sadhana Evam Siddhi  Pdf in Hindi & Sanskrit

39. Download Param Devi Sukt of Ma Tripursundari Mantra to attract Money & Wealth

40. Download Very Powerful Hanuman Mantra Sadhna and Maruti Kavach in Hindi Pdf

41. Download Baglamukhi Pitambara Ashtottar Shatnam Stotram

42. Download Magha Gupta Navaratri 2015 Puja Vidhi and Panchanga

43. Download Baglamukhi Chaturakshari Mantra and Puja Vidhi in Hindi Pdf

44. Chinnamasta Mantra Sadhana Evam Siddhi in Hindi

45. Download Baglamukhi Ashtakshar Mantra Sadhana in Hindi

46. Download Baglamukhi Bhakt Mandaar Mantra for Wealth & Money

47. Download Shiv Sadhana Vidhi on Shivratri 12 August 2015 Shiv Puja Vidhi in Hindi pdf

48. Pushp Kinnari Sadhana Evam Mantra Siddhi in Hindi

49. Download Bhagwati Baglamukhi Sarva Jana Vashikaran Mantra in Hindi and English Pdf

50. Downloadd Sri Kali Pratyangira Sadhana Evam Siddhi in Hindi and Sanskrit Pdf

51. Which Sadhana is Best? कौन सी साधना उत्तम है?

52. Download Chaur Ganesh Mantra चौर गणेश मंत्र Pdf

53. Download Baglamukhi Utkeelan Utkilan Mantra Evam Keelak Stotra in Hindi

54. Download Sri Baglamukhi Panjar Stotram Pdf

55. Download Devi Baglamukhi Hridaya Stotra in Hindi & Sanskrit Pdf

56. Download Baglamukhi Shodashopchar Poojan बगलामुखी षोडशोपचार पूजन

57. Download Gupt Navratri Puja Kamakhya Sadhana Vidhi in Hindi

Chinnamasta Kavach Benefits in Hindi

Chinnamasta Kavach Pdf in Hindi

Chinnamasta Kavach Quick Result

 

One Response

  1. […] साधकों को मां छिन्नमस्ता का जप करने से पहले कवच का पाठ अवश्य करना चाहिए। Read Chinnamasta Kavach छिन्नमस्ता कवच […]

Leave a Reply

Your email address will not be published. Required fields are marked *